Negligible Sanskrit Meaning
उपेक्षणीय, लङ्घनीय
Definition
यस्य गणना न भवति।
उपेक्षितुम् अर्हः।
अतिक्रान्तुं योग्यः।
यस्य महत्त्वं न विद्यते।
यद् लङ्घ्यते।
Example
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
एषा रीतिः लङ्घनीया अस्ति।
अवरस्य किमपि महत्त्वं न विद्यते।
अस्याः वाटिकायाः लङ्घनीयां भित्तिम् आक्रम्य बालकाः फलानि छिन्दन्ति।
Nonchalance in SanskritSoftness in SanskritEducational Activity in SanskritNevertheless in SanskritNativity in SanskritButea Monosperma in SanskritConquest in SanskritHandsome in SanskritSaffron Crocus in SanskritGood in SanskritWarm in SanskritWell in SanskritTake Away in SanskritOneness in SanskritAccent in SanskritImposter in SanskritSadness in SanskritSweet Talk in SanskritGrouping in SanskritValorousness in Sanskrit