Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nerve Sanskrit Meaning

ईलिका, स्पर्शनम्

Definition

चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः समन्ततः विधम्यन्ते।
शरीरे वर्तमानं तन्त्र्याः तद् जालं येन स्पर्शादयः अनुभूयन्ते।
लताविशेषः यः भेषजयुक्तः दीर्घजीवी अस्ति तथा च यस्य पर्णानि ताम्बुलस्य पर्णसदृशानि सन्ति।
शरीरे

Example

यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
यदा स्पर्शनं सम्यक् कार्यं न करोति तदा पक्षाघातः सम्भवति।
इन्द्रवारुणेः पुष्पाणि पीतवर्णीयानि सन्ति तथा च समूहरूपेण सन्ति।
अस्माकं शरीरे पार्ष्णेः पार्श्वे बृहती तथ