Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nervous Sanskrit Meaning

आकुलित, आकुलीभूत, विव्हल

Definition

यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यद् शान्तं नास्ति।
तद् तन्त्रं येन तन्त्रिकायाः सर्वाः क्रियाः सञ्चाल्यन्ते।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत्कण्ठितः।

Example

मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
तन्त्रिकातन्त्रं शरीरस्य सर्वाः ऐच्छिकाः अनैच्छिकाः च क्रिया नियच्छति।
सूर्यास्ताद् अनन्तरम्