Net Sanskrit Meaning
अर्जनम्, आनायः, आनायाः, आन्तर्जालं, उत्पत्तिः, कुलम्यः, कोरकः, क्षारकः, जालकम्, जालमाला, जालम्, दम्भः, पाशः, प्रयोजनम्, प्राप्तिः, लब्धिः, लाभः, सूत्रजालम्
Definition
वंशलौहादीनां शाखाप्रशाखादिभिः विनिर्मितं खगमत्स्यादीनां बन्धनार्थे उपयुज्यमानम् साधनम्।
यद् शेषरहितम्।
यस्य सीमा नास्ति।
न गण्यम्।
यद् विधीयते।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
ऊर्णुनाभस्य जालः।
प
Example
लुब्धकस्य जाले कपोतः बद्धः।
मम कार्यं समाप्तम् ।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अहं निर्धारितं स्थानम् आगमिष्यामि।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
कतिपयकुसुमोद्गमः कद्मबः।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भ
Foremost in SanskritTwenty-four Hours in SanskritSnuff It in SanskritAurora in SanskritManaging Director in SanskritSkirt in SanskritBellybutton in SanskritRiver Horse in SanskritBrass in SanskritReverberate in SanskritSob in SanskritDenudation in SanskritHeartrending in SanskritButchery in SanskritInfeasible in SanskritBound in SanskritOpposition in SanskritThought Process in SanskritInvent in SanskritBelch in Sanskrit