Nettlesome Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
Example
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
Mute in SanskritDrink in SanskritShingly in SanskritGreat Deal in SanskritUnresolved in SanskritUnbowed in SanskritBlood Cell in SanskritSelfsame in SanskritFlash in SanskritSkirmish in SanskritConical in SanskritTraducement in SanskritBan in SanskritCognition in SanskritResistance in SanskritSycophantic in SanskritSpin in SanskritYears in SanskritStealing in SanskritSuicidal in Sanskrit