New Sanskrit Meaning
अपेशल, क्रियाकार, नव, नवक, नवच्छात्र, नवनिर्मित, नवीन, नूतन
Definition
यः अनुभवहीनः।
प्रथमम् एव कार्ये प्रवृत्तः।
यः विषये प्रविष्टः किन्तु पारं न गतः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
यस्मिन् अवरोधो नास्ति।
यः न पक्वः।
यः न खण्डितः।
अविचलचित्तः।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
यः समाप्तिं न गतः।
यद् न अभ्यस्तम्।
अपुरातनं वस्तु।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
नवप्रशिक्षितः यानं मन्दं चालयति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
श्यामः अपक्वं फलम् अत्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
विपत्तौ अपि धैर्यस्य अत्यागा
Caprine Animal in SanskritGreat Deal in SanskritLulu in SanskritDayspring in SanskritReptilian in SanskritFebrility in SanskritCoriander Plant in SanskritCasino in SanskritPigeon in SanskritHorseman in SanskritSecure in SanskritBiddy in SanskritAppear in Sanskrit19 in SanskritSweet Melon Vine in SanskritGreat Millet in SanskritBag in SanskritLaugh At in SanskritJoke in SanskritShiva in Sanskrit