News Sanskrit Meaning
उदन्तः, उदन्तकः, किंवदन्ती, जनवादः, जनश्रुतिः, प्रवृत्तिः, लोकप्रवादः, लोकवादः, वर्तमानम्, वाचिकम्, वार्ता, वृतान्तः, वृत्तम्, सन्दिष्टः, सन्देशः, समाचारः, सवादः, सूचना
Definition
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कथिता वार्ता।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा सूचना प्राप्यते।
Example
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
मया रामद्वारा भवन्तम् आह्वयितुं संदेशः प्रेषितः।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः।
Backside in SanskritBooze in SanskritVideo in SanskritBetter-looking in SanskritLeft in SanskritGood Luck in SanskritBionomical in SanskritSulphur in SanskritLight Beam in SanskritIndustrial Enterprise in SanskritHubby in SanskritSeek in SanskritAngel in SanskritKnow in SanskritFisher in SanskritHaemorrhage in SanskritBread in SanskritIdiom in SanskritHonoured in SanskritTyrannous in Sanskrit