Next Sanskrit Meaning
अग्रीम
Definition
भविष्यत्कालीनः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्मात् प्रभृति गणना प्रारभ्यते।
क्रमेण अनुव
Example
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजाः।
जवाहरलाल नेहरुमहोदयः स्वतन्त्रस्य भारतस्य प्रथमः प्रधानमन्त्री आसीत्।
अग्रीमः पुरुषः कः।
कुत्र अस्ति निकटतमं विमानपत
Desire in SanskritSpeedily in SanskritTired in SanskritFoot in SanskritGoodness in SanskritRoom in SanskritClearness in SanskritWeep in SanskritYard in SanskritStroke in SanskritContribution in SanskritDischarge in SanskritPeaked in SanskritLeafless in SanskritProcurable in SanskritLime Hydrate in SanskritNim Tree in SanskritRange in SanskritDie in SanskritShiny in Sanskrit