Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nib Sanskrit Meaning

चञ्चुः, चञ्चुका, चञ्चूः, त्रोटिः, मुखम्, लेखनीमुखम्

Definition

कस्यपि वस्तुनः सूचिवत् अग्रभागः।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
मसि-धारा-लेखन्याः धातु-निर्मितं विशिष्टाकारकं मुखं येन जनाः लिखन्ति।

Example

दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
लेखनीमुखं भग्नम् अस्ति।