Nib Sanskrit Meaning
चञ्चुः, चञ्चुका, चञ्चूः, त्रोटिः, मुखम्, लेखनीमुखम्
Definition
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
मसि-धारा-लेखन्याः धातु-निर्मितं विशिष्टाकारकं मुखं येन जनाः लिखन्ति।
Example
दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।
लेखनीमुखं भग्नम् अस्ति।
Theatre Stage in SanskritUprooter in SanskritFaerie in SanskritOrganism in SanskritAdvance in SanskritUnerring in SanskritMatcher in SanskritAmbrosia in SanskritCrocodile in SanskritStriped in SanskritShoe in SanskritPause in SanskritTerritorial Dominion in SanskritUnwitting in SanskritSpeech Communication in SanskritYogi in SanskritEmpty in SanskritPassion in SanskritGet Along in SanskritGame in Sanskrit