Nice Sanskrit Meaning
अग्राम्य, अनीच, अर्हत्, आचारवान्, आदृत्य, आर्य, आर्यक, आर्यमिश्र, आर्यवृत्त, आर्षेय, उड्डामर, कुल्य, गुरु, प्रश्रयिन्, प्रश्रित, भद्र, मद्र, मान्य, यशस्य, विनीत, शिष्ट, शिष्टाचारसेविन्, सज्जन, सत्, सभेय, सभ्य, साधु, सुजन, सुदक्षिण, सुवृत्त
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः साधुव्यवहारं करोति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
यस्य अङ्गं कोमलम्।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
यः स्वभावतः सुष्ठुः।
निर्गतः आमयो यस्मात्।
समाजे अन्यैः सह
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
रामः शिष्टः पुरुषः अस्ति।
जगति बहवः साधवः जनाः सन्ति।
आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।
मार्गे एका कोमलाङ्गी युवतिः गच्छति।
सज्जनः सर्वदा अन्येषां