Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Niece Sanskrit Meaning

भगिनीपुत्री, भागिनेयी

Definition

भ्रातुरात्मजा।
वृक्षस्य सुपस्य वा विविधान् भागान् पक्त्वा कृतः पदार्थः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
भगिन्यः स्त्री अपत्यम्।
पक्वः शाकः।

Example

जनकः भ्रातृजां श्रुतकीर्तिम् अपि सीतावद् अस्निह्यत्।
प्रियंवदा भेण्डायाः शाकं करोति।
आपणके नैकानि हरितानि सन्ति।
सुभद्रा कंसस्य भागिनेयी।
आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।