Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nimble Sanskrit Meaning

अजडधी, उत्साहवत्, उत्साहिन्, ओजस्वत्, तवस्, त्विषीमत्, वाजयु, सत्त्वाधिक

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
तेजोयुक्तम्।
धैर्ययुक्तः।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यस्य

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया