Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nimbus Sanskrit Meaning

आभामंडलम्, कृष्णमेघाः, प्रभामंडलम्

Definition

देवतानां दिव्यपुरुषाणां च मुखं परितः वर्तमानं तेजोमण्डलं यत् चित्रेषु मूर्तिषु वा दृश्यते।
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।

Example

सामान्यजनानां प्रभामण्डलस्य दीप्तिः क्षीणा अतः न दृश्यते।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।