Nimbus Sanskrit Meaning
आभामंडलम्, कृष्णमेघाः, प्रभामंडलम्
Definition
देवतानां दिव्यपुरुषाणां च मुखं परितः वर्तमानं तेजोमण्डलं यत् चित्रेषु मूर्तिषु वा दृश्यते।
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
Example
सामान्यजनानां प्रभामण्डलस्य दीप्तिः क्षीणा अतः न दृश्यते।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
Sprinkle in SanskritMistake in SanskritPain in SanskritRemove in SanskritRat in SanskritHard Liquor in SanskritWithout Doubt in SanskritSnow in SanskritBequest in SanskritTerm in SanskritTake Fire in SanskritCelebrated in SanskritShrink in SanskritArmorer in SanskritPulverize in SanskritSway in SanskritMenses in SanskritSay in SanskritReceived in SanskritChinese Jujube in Sanskrit