Nine Sanskrit Meaning
नव, नवम्
Definition
अपुरातनं वस्तु।
अष्टम् च एकः च।
नापितजातेः स्त्री।
अष्टाधिकम् एकम्।
यस्य विद्यमानता पूर्वं नासीत्।
Example
रोबोट इति नूतना सङ्कल्पना।
अस्य लेखन्यः क्रयद्रव्यं नवम् अस्ति।
नापिती वरवध्वोः ग्रन्थिबन्धनं करोति।
पञ्चाधिकं चत्वारः आहत्य नव भवन्ति।
किमपि नूतनं कार्यम् अस्माभिः कर्तव्यम्।
Revery in SanskritDistracted in SanskritPretence in SanskritClose in SanskritFederal Reserve Bank in SanskritBean Plant in SanskritEmbellishment in SanskritDiscourtesy in SanskritVerification in SanskritStudy in Sanskrit27 in SanskritPosting in SanskritClove in SanskritPrattle in SanskritTout in SanskritOwnership in SanskritDejected in SanskritTattletale in SanskritMoon Ray in SanskritGreenness in Sanskrit