Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nip Sanskrit Meaning

परिकृत्, परिच्छिद्, परिवप्, रुचि, स्वादः

Definition

अङ्गुष्ठेन तर्जन्या च अन्यस्य शरीरस्य त्वक् आकृष्य पीडनानुकूलः व्यापारः।
तर्जन्यङ्गुष्ठयोः मध्ये शरीरस्य त्वग् गृहीत्वा आकर्षणस्य क्रिया यया पीडा उद्भवति।
किमपि आलम्बितुं कृतः अङ्गुष्ठतर्जन्योः योगः।

Example

सः माम् अभिकुष्णाति।
तस्य कूर्चनेन मम हस्ते रुधिरं समुद्विजते।
वरेण कूर्चे कुङ्कुमं गृहीत्वा वध्वः सीमन्तके तिलकितम्।
गानस्य मध्ये सः छोटिकां वादयति।

नैके जपानवासिनः मम मित्राणि सन्ति।