Nipple Sanskrit Meaning
कुचाग्रम्, चूचुकः, चूचुकम्, नर्म्मठः, पिप्पलः, पिप्पलकः, पिप्पलकम्, मेचकः, वृन्तम्, स्तनमुखः, स्तनमुखम्, स्तनवृन्तः, स्तनवृन्तम्, स्तनशिखा, स्तनाग्रम्
Definition
शिशूनां दुग्धपात्रस्य सः भागः यः मुखे गृहीत्वा शिशुः दुग्धं चूषति।
स्त्रियाः स्तनस्य अग्रभागम्।
स्त्री-अवयवविशेषः।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
Example
मेचकं दृष्ट्वा रोदितः बालकः शान्तः जातः।
अस्याः गोः स्तनाग्रे व्रणः जातः।
अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
Wave in SanskritDish in SanskritAilment in SanskritDuly in SanskritFlim-flam in SanskritTang in SanskritNourishment in SanskritAlum in SanskritHard Drink in SanskritTired in SanskritEnmity in SanskritPlaywright in SanskritTorn in SanskritOpenly in SanskritTell in SanskritIdyllic in SanskritCall For in SanskritDark-green in SanskritGanges in SanskritWill in Sanskrit