Noble Sanskrit Meaning
भव्य
Definition
भविष्यत्कालीनः।
अत्यन्तम् श्रेयान्।
यः प्रशंसितुं योग्यः।
उत्तम-स्वभाव-युक्तः।
महात्मनो भावः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
उत्तमकुले जातः।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
प्रख्यातवंशोद्भवः मनुष्यः।
Example
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मनोह
Joyous in SanskritIdentical in SanskritRaw in SanskritBluster in SanskritHit in SanskritShape in SanskritTelegram in SanskritSplendour in SanskritReligious in SanskritResidence in SanskritSiddhartha in SanskritWipe Off in SanskritCompile in SanskritNirvana in SanskritCivilization in SanskritCome Out in SanskritSurplusage in SanskritPrivate in SanskritGoing-over in SanskritSlothful in Sanskrit