Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Node Sanskrit Meaning

ग्रन्थिः

Definition

परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
सः व्याधिः यस्मिन् शरीरे ग्रन्थिः अजायते।
वस्त्रकर्गजादेः बद्धः समूहः।
शरीरे तत्स्थानां द्रव्याणां एकस्मिन् एव स्थाने एकत्रीभूत्वा उद्भूतः शोथः।

क्षुपाणां

Example

वस्त्रस्य ग्रन्थिः अतीव दृढः।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
विविधैः उपायैः अपि तस्य स्फोटकः न दूरीभवति।
तस्य हस्ते बहवः ग्रन्थयः सन्ति।

अस्मिन् क्षुपे बहवः कर्णिकाः सन्ति।