Nomad Sanskrit Meaning
यायावरः
Definition
यः भूरि भ्रमति।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
Example
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
मार्गस्य पार्श्वे यायावरैः परिवासः कृतः।
Solanum Melongena in SanskritAlluvion in SanskritLove Story in SanskritWrangle in SanskritOath in SanskritNevertheless in SanskritAlso in SanskritAdventurous in SanskritFemale in SanskritUnblushing in SanskritTalk Over in SanskritHonorable in SanskritMarried in SanskritClever in SanskritJolly in SanskritProud in SanskritPerforming in SanskritGambler in SanskritTrim in SanskritSky in Sanskrit