Nominated Sanskrit Meaning
नामाङ्कित
Definition
नाम धारयति असौ।
यस्य नाम कस्मिन्नपि कार्यस्य पदस्य वा कृते वा सूचितम्।
यस्मिन् कस्यचित् नाम अङ्कितं स्यात् ।
यद् अवनम्यते।
Example
प्राचीने काले अयोध्यायां रघुः नामकः राजा शशास।
लक्ष्मीशहगलमहोदया राष्ट्रपतिपदस्य कृते नामाङ्किता सदस्या अस्ति।
अस्मिन् मन्दिरे सुन्दरैः अक्षरैः नामानि नामाङ्कितानि सन्ति ।
वृक्षस्य आनमितायां शाखायां बालकाः आन्दोलनं कुर्वन्ति।
Disciple in SanskritAlligator in SanskritNoun in SanskritPromise in SanskritSaffron in SanskritRoute in SanskritCult in SanskritHandsome in SanskritResponsible in SanskritUnvoluntary in SanskritBatrachian in SanskritCommon Pepper in SanskritDegraded in SanskritYield in SanskritFrightened in SanskritWell Thought Out in SanskritNationalization in SanskritPark in SanskritTriumph in SanskritAdvance in Sanskrit