Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nominative Sanskrit Meaning

कर्ता, नामाङ्कित

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
नाम धारयति असौ।
यः करोति।
यः निर्माति।
यस्मात् कर्तुः अभिधानं भवति।
यस्य नाम कस्मिन्नपि कार्यस्य पदस्य वा कृते वा सूचितम्।
व्याकरणशास्त्रानुसारेण तत् कारकं यत् धात्वर्थस्य व्यापारस्य आश्रयः।

यः कार्यं करोति।
यस्मिन् कस्यचित्

Example

प्राचीने काले अयोध्यायां रघुः नामकः राजा शशास।
सर्वकार्याणां कर्ता ईश्वरः।
बालकस्य अनुपालनार्थे नियुक्तः व्यक्तिः अद्य न आगच्छति।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।