Noncompliant Sanskrit Meaning
विद्रोहिन्
Definition
यः विश्वासघातं करोति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
मध्य-अफ्रीकादेशस्य राजधानी।
विश्वासघातं करोति।
Example
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन्त।
बान्गुईनगरं मध्य-अफ्रीकादेशस्य महिष्ठं नगरम्।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।
Thoroughgoing in SanskritCastor Bean in SanskritCoal in SanskritFoul in SanskritBow in SanskritUnreason in SanskritHanuman in SanskritCookery in SanskritRepress in SanskritWords in SanskritTired in SanskritSolid Ground in SanskritAppear in SanskritOrphanage in SanskritImpracticable in SanskritGreenness in SanskritSoaked in SanskritPumpkin Vine in SanskritFluent in SanskritTitty in Sanskrit