Nonextant Sanskrit Meaning
नष्ट, लुप्त, विनष्ट
Definition
यः उपस्थितः नास्ति।
यस्य नाशः जातः।
अदर्शनविशिष्टः।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यः पलायते।
यस्य अस्तित्वं नास्ति ।
Example
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
अधुना डायनासोर इति लुप्तः प्राणी।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
डायनासोर इति एकः लुप्तः पशुः अस्ति ।
Injure in SanskritNonvoluntary in SanskritFenugreek in SanskritHurt in SanskritDuty in SanskritNescient in SanskritExtended in SanskritSpitefulness in SanskritNeem Tree in SanskritObstructor in SanskritBatrachian in SanskritSequin in SanskritSingle in SanskritCell Wall in SanskritSpectator in SanskritEmbarrassed in SanskritNature in SanskritInstitute in SanskritWarm in SanskritAbbreviation in Sanskrit