Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nonindulgent Sanskrit Meaning

उग्रशासक

Definition

दयाभावविहीनः।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
अत्यधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।

Example

कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
कीलकम् अत्यन्तं दृढं स्थितम् अस्ति।