Nonindulgent Sanskrit Meaning
उग्रशासक
Definition
दयाभावविहीनः।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
अत्यधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
Example
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
कीलकम् अत्यन्तं दृढं स्थितम् अस्ति।
Honest in SanskritWobbly in SanskritStratagem in SanskritSupine in SanskritBurnished in SanskritSpectator in SanskritDay in SanskritProfligate in SanskritJump in SanskritSeparate in SanskritFour in SanskritDelay in SanskritDecent in SanskritHope in SanskritSwollen in SanskritXiii in SanskritLittle Brother in SanskritUnfaltering in SanskritDesire in SanskritCook in Sanskrit