Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nonsense Sanskrit Meaning

असङ्गत, असम्बद्ध, जल्पनम्, जल्पित, निरर्थक, प्रलपित

Definition

अनिबद्धा वाक्।
यद् पृक्तं नास्ति।
यद् युक्तं नास्ति।
यद् यथार्थं नास्ति।
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् रूपि नास्ति।
यः सम्बन्धितः नास्ति।
अर्थहीनः वार्तालापः।
यस्य रूपम् अपकृष्टम्।
यः साधुः नास्ति।
यद् अन्यसमं नास्ति।
यस्य कोऽपि अर्थः नास्

Example

ज्वरस्य कारणात् सः प्रलापं करोति।
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
निरर्थकं मा वद।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं