Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Noose Sanskrit Meaning

आवेष्टकः, कालपाशः, जालबन्धः, जालम्, पाशः, पाशबन्धः, पाशबन्धनम्, ब्लेष्कः, मुक्षीजा, वाङ्गुरा, व्लेष्कः

Definition

रज्जुतन्त्वादीनां वृतिः यया जीवः निबध्यते दृढं बध्यते चेत् म्रियते च।

यद् वस्तु पर्यस्यति।
तादृशी निर्मिता व्यवस्था परिस्थितिः वा यस्याम् अवरोधनात् अनन्तरं मुक्तिः न भवति।

Example

व्याधः शशं पाशेन अबध्नात्।

महिला घटं काचे दृढीकृत्य जले निष्कासयति।
आरक्षकाः घातकान् बद्धुं जालं योजयन्ति।