Noose Sanskrit Meaning
आवेष्टकः, कालपाशः, जालबन्धः, जालम्, पाशः, पाशबन्धः, पाशबन्धनम्, ब्लेष्कः, मुक्षीजा, वाङ्गुरा, व्लेष्कः
Definition
रज्जुतन्त्वादीनां वृतिः यया जीवः निबध्यते दृढं बध्यते चेत् म्रियते च।
यद् वस्तु पर्यस्यति।
तादृशी निर्मिता व्यवस्था परिस्थितिः वा यस्याम् अवरोधनात् अनन्तरं मुक्तिः न भवति।
Example
व्याधः शशं पाशेन अबध्नात्।
महिला घटं काचे दृढीकृत्य जले निष्कासयति।
आरक्षकाः घातकान् बद्धुं जालं योजयन्ति।
Pricking in SanskritTune in SanskritSpoon in SanskritDeath in SanskritCollector in SanskritMaternity in SanskritIll-natured in SanskritTrain in SanskritLuscious in SanskritBowstring in SanskritVulture in SanskritPlease in SanskritLayer in SanskritWolf in SanskritNutmeg in SanskritModish in SanskritComplete in SanskritThread in SanskritIncurable in SanskritInviolable in Sanskrit