Norm Sanskrit Meaning
प्रतिमानम्, मानकम्, मानदण्डः
Definition
रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
कस्यापि विषयस्य विस्तरेण क
Example
बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
भारते शिक्षणस्य मानदण्डः वर्धते।
स्वर्णकारः निकषेन सुवर
Lameness in SanskritIn Vogue in SanskritKnockout in SanskritAl-qaeda in SanskritSurya in SanskritCrimson in SanskritDisfigurement in SanskritViolation in SanskritNirvana in SanskritLarge Number in SanskritMasking in SanskritPreferent in SanskritUnlettered in SanskritCataclysm in SanskritRailroad in SanskritLucubrate in SanskritNymph in SanskritEat in SanskritString in SanskritReverberate in Sanskrit