Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Norm Sanskrit Meaning

प्रतिमानम्, मानकम्, मानदण्डः

Definition

रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
कस्यापि विषयस्य विस्तरेण क

Example

बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञानिकैः पक्षी इति प्रारूपं गृहीत्वा विमानस्य निर्माणं कृतम्।
भारते शिक्षणस्य मानदण्डः वर्धते।
स्वर्णकारः निकषेन सुवर