Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Northerly Sanskrit Meaning

उत्तर

Definition

कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
वस्त्रप्रकारः यः स्कन्धे धार्यते।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।

उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
दिक्सूचक-यन्त्रस्य प्रधानबिन्दुः यः शून्यडिग्रीपरिमाणे वा षष्ट्यधिकत्रि

Example

मम प्रश्नस्य उत्तरं न दत्तम्।
अधुना अंशुकं प्रचलितं नास्ति।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
उत्तरे अमरिकाखण्डे नैके देशाः सम्पन्नाः सन्ति।
अस्याः अर्गलायाः उपरितनः