Northerly Sanskrit Meaning
उत्तर
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
वस्त्रप्रकारः यः स्कन्धे धार्यते।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।
उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
दिक्सूचक-यन्त्रस्य प्रधानबिन्दुः यः शून्यडिग्रीपरिमाणे वा षष्ट्यधिकत्रि
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
अधुना अंशुकं प्रचलितं नास्ति।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
उत्तरे अमरिकाखण्डे नैके देशाः सम्पन्नाः सन्ति।
अस्याः अर्गलायाः उपरितनः
Unrelated in SanskritUnlearned in SanskritLeg in SanskritCannabis Indica in SanskritGreedy in SanskritDetermine in SanskritDead in SanskritHeat in SanskritMake in SanskritEngrossment in SanskritCastor-oil Plant in SanskritGo Away in SanskritGold in SanskritDaily in SanskritHonesty in SanskritTit in SanskritCyberspace in SanskritBeat in SanskritUnknown in SanskritFast in Sanskrit