Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Northern Sanskrit Meaning

उत्तर

Definition

कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।

उदतिशयेन उद्गतः
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
दिक्सूचक-यन्त्रस्य प्रधानबिन्दुः यः शून्यडिग्रीपरिमाणे वा षष्ट्यधिकत्रिशतडिग्रीपरिमाणे वर्तते।
राज्ञः वि

Example

मम प्रश्नस्य उत्तरं न दत्तम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
उत्तरे अमरिकाखण्डे नैके देशाः सम्पन्नाः सन्ति।
अस्याः अर्गलायाः उपरितनः भागः नष्टः जातः अस्ति।
महेशः उत्तरे निवसत