Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nose Sanskrit Meaning

गन्धज्ञा, गन्धनाली, गन्धवाहः, घोणा, घ्रतिः, घ्राणम्, तनुभस्रा, नकुटम्, नक्रम्, नर्कुटकम्, नसा, नस्तः, नस्या, नाः, नासा, नासिका, नासिक्यकम्, नासिक्यम्, विकूणिका, सिङ्घिनी

Definition

अवयवविशेषः, जिघ्रते अनेन इति।
कस्यापि वस्तुनः पुरतः भागः।
नासिकायाः गुहा।
लोके प्रसिद्धिः।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
घ्राणेन्द्रियेण गन्धानुभूत्यनुकूलव्यापारः।
जलजन्तुविशेषः

घ्राणस्य क्रिया।

Example

न्यायमतेन घ्राणस्य गन्धग्राहित्वम् इति गुणः।
अस्याः नौकायाः अग्रभागे नैकानि छिद्राणि सन्ति।
यदि नासिकागुहा मलयुक्ता अस्ति तर्हि श्वसनार्थे काठिन्यं जायते।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
सः कुसुमान् आजिघ्रति।
जले कुम्भीरात् रक्षतु। /""गर्दभत्वन्तु संप्राप्यदशवर्षाणि जीवति। संवत्सरन्तु कुम्भीरस्ततो जायेत मानवः।।

कर्पूरस्य आघ्रा