Notable Sanskrit Meaning
कीर्तिमत्, कीर्तिवत्, यशस्विन्, लक्षणीय
Definition
यस्मिन् विषये बहवः जनाः जानन्ति।
प्रतियोगितादिषु स्थापितः सार्वकालिकाः उच्चतमः मानः।
येन यशः प्राप्तम्।
आलक्षयितुं योग्यः।
लोके ख्यातियुक्तः।
कंसस्य एकः अनुजः।
सुकेतोः पुत्रः।
Example
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
सचिनेन क्रिकेटक्षेत्रे नूतनाः विक्रमाः प्रस्थापिताः।
मुन्शी प्रेमचन्द महोदयः हिन्दीसाहित्यस्य यशस्वी रचनाकारः आसीत्।
लक्षणीयम् इदं यत् अदः कार्यम् अद्यपि किमर्थ
Handlock in SanskritPoor Man's Pulse in SanskritOtiose in SanskritMoon-ray in SanskritSupercharge in SanskritSpirits in SanskritFormulate in SanskritPreparation in SanskritMake Water in SanskritFloor in SanskritSustain in SanskritRushing in SanskritPresidentship in SanskritOrder in SanskritMercury in SanskritPricking in SanskritUnwritten in SanskritAttain in SanskritDecipherable in SanskritSubstance in Sanskrit