Notch Sanskrit Meaning
घर्घरः, दुर्गमार्गः, दुर्गसञ्चरः, दुर्गसञ्चारः, सङ्कटपथः, सङ्कटमार्गः, सङ्कटम्
Definition
दीपादिस्थापनार्थे भित्तौ विनिर्मितं विवरम्।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
वंशस्य शलाकैः विनिर्मितं पात्रम्।
अङ्गुष्ठे मशीं लेपयित्वा कर्गजे अङ्गुष्ठस्य संघट्टनेन निर्मितं तद् चिह्नं य
Example
तेन भित्तिविवरे दीपः स्थापितः।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
मञ्जूषायाम् आम्राः सन्ति।
लेखपालेन एकस्यां लेखापुस्तिकायां पुरुषस्य अङ्गुष्ठचिह्नं
Enmity in SanskritPout in SanskritDreadful in SanskritNow in SanskritDrinking in SanskritRabbit in SanskritObliging in SanskritBeer in SanskritBeautify in SanskritDie Off in SanskritDeaf in SanskritMagnolia in SanskritUnclogged in SanskritToday in SanskritAmple in SanskritCardiopathy in SanskritShapeless in SanskritBy-product in SanskritPismire in SanskritAdult Male in Sanskrit