Note Sanskrit Meaning
उत्कर्षम्, टिप्पणी, मुद्रापत्रम्, स्वरः
Definition
अनुभूतविषयज्ञानम्।
सः वर्णः यस्य उच्चारणार्थे अन्यवर्णस्य आवश्यकता नास्ति।
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
यः श्रुतिम्पन्नः।
वाक्यादीनाम् स्पष्टीकर्तुं लिखितः लघुलेखः।
धारणाविषये अन्यनिस्पृहा विषयान्तरेण अव्यवधीयमाना एकप्रत्ययसन्ततिः।
कर्गजपत्रे लिखितः वृत्तान
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
हिन्दीभाषायां त्रयोदशाः स्वराः सन्ति।
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
अस्य ग्रन्थस्य आकलनार्थे स्थाने स्थाने टिप्पणी दत्ता।
घातकरोगा
Cloud in SanskritCourse in SanskritDiscourage in SanskritPushan in SanskritRun in SanskritInsight in SanskritWhiteness in SanskritFirm in SanskritDestruction in SanskritSoaking in SanskritBearing in SanskritImpression in SanskritDebtor in SanskritBuddha in SanskritSweet Potato Vine in SanskritStopple in SanskritCompose in SanskritTerrestrial in SanskritDeparture in SanskritFertiliser in Sanskrit