Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Note Sanskrit Meaning

उत्कर्षम्, टिप्पणी, मुद्रापत्रम्, स्वरः

Definition

अनुभूतविषयज्ञानम्।
सः वर्णः यस्य उच्चारणार्थे अन्यवर्णस्य आवश्यकता नास्ति।
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
यः श्रुतिम्पन्नः।
वाक्यादीनाम् स्पष्टीकर्तुं लिखितः लघुलेखः।
धारणाविषये अन्यनिस्पृहा विषयान्तरेण अव्यवधीयमाना एकप्रत्ययसन्ततिः।
कर्गजपत्रे लिखितः वृत्तान

Example

शैशवस्य स्मृत्या मनः प्रसीदति।
हिन्दीभाषायां त्रयोदशाः स्वराः सन्ति।
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
अस्य ग्रन्थस्य आकलनार्थे स्थाने स्थाने टिप्पणी दत्ता।
घातकरोगा