Noted Sanskrit Meaning
कीर्तिमत्, कीर्तिवत्, यशस्विन्
Definition
यस्मिन् विषये बहवः जनाः जानन्ति।
प्रतियोगितादिषु स्थापितः सार्वकालिकाः उच्चतमः मानः।
येन यशः प्राप्तम्।
लोके ख्यातियुक्तः।
कंसस्य एकः अनुजः।
सुकेतोः पुत्रः।
Example
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
सचिनेन क्रिकेटक्षेत्रे नूतनाः विक्रमाः प्रस्थापिताः।
मुन्शी प्रेमचन्द महोदयः हिन्दीसाहित्यस्य यशस्वी रचनाकारः आसीत्।
विद्याधरः अस्मिन् नगरे ये प्रथिताः जनाः तेषु एकः अस्ति।
सुनामा इति
Nonetheless in SanskritSin in SanskritDestroy in SanskritDisinvest in Sanskrit1000000 in SanskritUnborn in SanskritFivesome in SanskritBrowbeat in SanskritPoint Of View in SanskritDelude in SanskritStethoscope in SanskritStretch in SanskritAdvance in SanskritMidwife in SanskritPut To Work in SanskritMovement in SanskritTowner in SanskritAdvance in SanskritTaste in SanskritMorn in Sanskrit