Noteworthy Sanskrit Meaning
अनुशीलनीय, अभिलक्ष्य, अवधेय, चिन्तनीय, चिन्त्य, लक्षणीय, लक्ष्य, विचारणीय, विचार्य
Definition
यः ज्ञातुं योग्यः।
चिन्तनयोग्यम्।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
द्रष्टुं योग्यः।
शोचितुम् अर्हः।
श्रद्धार्थे योग्यः।
उल्लेखितुं योग्यः।
व्यपदेष्टुं लिखितुं वा अर्हः।
यम् उद्दिश्य वार्ता भवति।
यद् उद्देश्यरूपेण स्थाप्यते।
आलक्षयितुं योग्यः।
लक्ष्य
Example
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
एतद् चिन्तनीयं प्रकरणम्।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
तस्य अवस्था चिन्तनीया अस्ति।
ईश्वरः श्रद्धेयः अस्ति।
तस्य चरित्रं उल्लेखनीयम् अस्ति।
उल्लेखनीयाः घटनाः इतिहासं निर्मान्ति।
किमर्थं माम् लक्ष्यं
Refute in SanskritLiquor in SanskritEggplant Bush in SanskritJuicer in SanskritNightwalker in SanskritRavishment in SanskritMoneylender in SanskritHit in SanskritJovial in SanskritSri Lanka Rupee in SanskritTraveller in SanskritEating Away in SanskritOnce Again in SanskritWiggler in SanskritGrasp in SanskritSlanted in SanskritPester in SanskritHelpless in SanskritLesion in SanskritSvelte in Sanskrit