Notice Sanskrit Meaning
अन्वीक्षणम्, अवेक्षणम्, अवेक्षा, आलोचनम्, निरीक्षणम्, प्ररोचनम्, विज्ञापनम्, व्यपदेशः
Definition
अनुभूतविषयज्ञानम्।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
धारणाविषये अन्यनिस्पृहा विषयान्तरेण अव्यवधीयमाना एकप्रत्ययसन्ततिः।
धारणाविषये एकप्रत्ययसन्ततिः अथवा अद्वितीयवस्तूनि विच्छिद्य विच्छद्य आन्तरेन्द्रियवृत्तिप्रवाहरूपा समाधेः पूर्वावस्था।
कस्यापि विषयस्य अन्वेषणं कर्तुं तस्य विषयस्य सम्यक् ईक्षणम्।
कस्मिन् अपि
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
महात्मा ध्याने लीनः।/ ""प्राणायामैर् द्वादशभिर् यावत्कालो हृतो भवेत्। यस् तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत्। तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः॥
अस्मिन् वर्षे
Purging in SanskritHubby in SanskritMelia Azadirachta in SanskritImmix in SanskritRed-hot in SanskritSalientian in SanskritQuintet in SanskritOutspread in SanskritApplesauce in SanskritSyntactician in SanskritExalt in SanskritPromise in SanskritUnseen in SanskritAppealingness in SanskritRex in SanskritStrong Drink in SanskritMental Imagery in SanskritTension in SanskritMarked in SanskritMarine in Sanskrit