Notorious Sanskrit Meaning
कुख्यात, कुप्रसिद्ध, दुर्नाम
Definition
कुख्यानस्य भावः।
यस्य दुर्गुणाः प्रसिद्धाः सन्ति।
यस्य अपमानः कृतः।
यस्य प्रकाशनं जातम्।
यद् प्रकाश्यते।
यः अनुचितेन कारणेन ख्यातः।
Example
तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
श्रीवास्तवमहोदयेन स्वस्य नूतनं प्रकाशितं पुस्तकं मह
Confound in SanskritMyriad in SanskritRoad in SanskritInkpot in SanskritPummelo in SanskritNanny-goat in SanskritThorny in SanskritWary in SanskritJealous in SanskritAgreement in SanskritSolanum Melongena in SanskritQuicksilver in SanskritScare in SanskritIdoliser in SanskritArticle Of Clothing in SanskritRun-in in SanskritPrestige in SanskritComplete in SanskritJoyful in SanskritBodied in Sanskrit