Noun Sanskrit Meaning
नाम, संज्ञा
Definition
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
वस्तूनाम् अन्तःकरणे भासः।
सा शक्तिः या बोधयति।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
व्याकरणशास्त्रे प्रयुज्यमानः सः
Example
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
सः संज्ञायाः विषये अध्ययनं करोति।
काचित्कथानुसारेण वैवस्वत-मनुः तथा च यमः संज्ञायाः पुत्रौ स्तः
Unhinge in SanskritTrueness in SanskritGet Married in SanskritAgni in SanskritEnwrapped in SanskritWalkover in SanskritExistence in SanskritBlack in SanskritQuilt in SanskritKing Of Beasts in SanskritMagnetic in SanskritModern in SanskritPresence in SanskritPerchance in SanskritOrder in SanskritPleat in SanskritTwist in SanskritStill in SanskritQuestion in SanskritRoad in Sanskrit