Nourishment Sanskrit Meaning
पालनम्, पुष्टिः, पौष्टिकम्, प्रतिपालनम्, भरणम्, सम्भृतिः, संवर्धनम्
Definition
दिने द्विवारं भुज्यमानः पूर्णाहारः।
अदनस्य क्रिया।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।
Example
भोजनात् अनन्तरं सः विश्रामार्थे गतः।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।
गजस्य पिपीलिकायाः आहारे बृहद् अन्तरं वर्तते ।
Ellice Islands in SanskritCurcuma Longa in SanskritHappy in SanskritPlant in SanskritSpeedily in SanskritPencil in SanskritAnchor in SanskritInnocent in SanskritFreeze in SanskritNewlywed in SanskritReduce in SanskritVictorious in SanskritFond in SanskritBlack Pepper in SanskritAppease in SanskritCheer in SanskritArable in SanskritVigil in SanskritPair in SanskritNonetheless in Sanskrit