Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Novel Sanskrit Meaning

आख्यानम्, उपाख्यानम्, कथा, नव, नवीन, नूतन

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
यस्मिन् अवरोधो नास्ति।
यः न खण्डितः।
अविचलचित्तः।
अपुरातनं वस्तु।
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
एकः वृक्षः यस्य पुष्पाण

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
रोबोट इति नूतना सङ्कल्पना।
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थ