Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Now Sanskrit Meaning

अकालिकम्, अद्यतनः, अधुना, अधुनातनः, अनुष्ठु, अनुष्ठुष्ठुया, आः, आपाततः, आरात्, आशु, इतः, इदानीन्तनः, इदानीम्, झटिति, द्राक् अकालहीनम्, मनाक्, वर्तमानकालीनः, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सद्यस्कः, सद्यस्कालीनः, सपदि, सम्प्रति, सहसा, साम्प्रतम्, साम्प्रतिकः

Definition

शीघ्रस्य अवस्था भावो वा।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
त्वरया सह।
वर्तमाने समये।
निर्धारित-समयोपरान्तम्।
भयविरहितः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम

Example

विद्याधराः नभसि चरन्तिः।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
आम्रवृक्षे शुकाः निवसन्ति।
रामः अत्र आगतः तदा त्वं कुत्र आसीत्।
तेन अहम् अधिक्षिप्तः अनन्