Nowadays Sanskrit Meaning
अद्यतनः, अधुनातनः, इदानीन्तनः, वर्तमानकालीनः, सद्यस्कः, सद्यस्कालीनः, साम्प्रतिकः
Definition
साम्प्रतं विद्यमानं कालम्।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वर्तमानसम्बन्धि।
विद्यमानः समयः।
वर्तमाने समये।
वर्तमानकालसम्बन्धी।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्याः अथवा वृद्धायाः महिला
Example
विद्याधराः नभसि चरन्तिः।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
विश्वस्य वर्तमानकालीनायाः राजनीतेः वार्ता सर्वैः आवश्यं ज्ञातव्या।
आम्रवृक्षे शुकाः निवसन्ति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि
Suggestion in SanskritExit in SanskritCongruence in SanskritPitch-black in SanskritAghan in SanskritFine in SanskritSapless in SanskritHooter in SanskritIdolatry in SanskritBird Of Minerva in SanskritClog in SanskritRed-hot in SanskritRancour in SanskritViridity in SanskritMeet in SanskritRed Coral in SanskritInteresting in SanskritOccupied in SanskritAccordingly in SanskritDaughter-in-law in Sanskrit