Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Number Sanskrit Meaning

अङ्कः, अर्बुदः, अर्बुदम्, गण्, वचनम्, सङ्ख्या

Definition

आलापेन सह ध्वनीनाम् उच्चारण-व्यापारः यः स्वरतालबद्धः अस्ति।
परीक्षायाम् अर्जिताः अङ्काः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
रसयुक्तं पद्यमयं वाक्यम्।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
कलनस्य कार्यम्।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
प्रत्य

Example

सा मधुरेण स्वरेण गायति।
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
माता बालकस्य मुखोपरि अङ्कनं करोति।
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
बालकः मातायाः अङ्के खेलति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
नाटके अग्रिमस्य अङ्कस्