Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Numeral Sanskrit Meaning

अङ्कः

Definition

परीक्षायाम् अर्जिताः अङ्काः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।

Example

हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
बालकः मातायाः अङ्के खेलति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।
अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।
त्रयाणाम् अङ्कानाम् लघुतमा सङ्ख्या।
०,१,२,३,४,५,६,७,८,९ एते अङ्क