Numerator Sanskrit Meaning
अंशः
Definition
यद् गच्छतः वस्तुनः गतिं मिमीते।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
कस्यापि सम्पत्तेः भागधेयम्।
वृत्तस्य परिधेः षट्यधिकत्रिशततमः भागः।
दीर्घतायाः मापनस्य उपकरणम्।
सङ्घस्य वा समुदायस्य वा कोपि खण्डः।
कस्मिंश्चित् विशिष्
Example
अस्य वाहनस्य गतिमापकः कार्यं न करोति।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य समीपे गतः। / यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् तं स्कन
Butterfly in SanskritAtrocious in SanskritStrip in SanskritListing in SanskritBody in SanskritUndesirability in SanskritUnaware in SanskritSing in SanskritPrior in SanskritSchoolmaster in SanskritHard Times in SanskritHerdsman in SanskritSupporter in SanskritUnwholesomeness in SanskritPublic Figure in SanskritDefamation in SanskritOrder in SanskritSupposition in SanskritCost in SanskritGlean in Sanskrit