Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Nutrient Sanskrit Meaning

क्षुमत्, परिपोषक, पुष, पुष्टिकर, पुष्टिद, पोष, पोषक, पोषिन्, पौष्टिक, भरि, भरिमन्

Definition

पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
पुष्ट्यर्थे आवश्यकं द्रव्यम्।
बलवर्धनस्य औषधम्।

Example

पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
पोषक-तत्त्वानां न्यूनत्वात् नैके व्यधयः भवन्ति यथा आयोडिन इत्यस्य अभावात् गलगण्डः उद्भवति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।