Nutrient Sanskrit Meaning
क्षुमत्, परिपोषक, पुष, पुष्टिकर, पुष्टिद, पोष, पोषक, पोषिन्, पौष्टिक, भरि, भरिमन्
Definition
पुष्टिकरः आहारः।
यः पुष्टिं ददाति।
पुष्ट्यर्थे आवश्यकं द्रव्यम्।
बलवर्धनस्य औषधम्।
Example
पौष्टिकस्य सेवनेन शरीरं स्वस्थं तथा च मनः प्रसन्नं भवति।
भृतकानां कृते पौष्टिकम् अन्नं दुर्लभम् अस्ति।
पोषक-तत्त्वानां न्यूनत्वात् नैके व्यधयः भवन्ति यथा आयोडिन इत्यस्य अभावात् गलगण्डः उद्भवति।
वैद्यः रुग्णाय बल्यस्य सेवनं कर्तुम् अकथयत्।
Peach in SanskritSufficiency in SanskritEasement in SanskritCool in SanskritPorridge in SanskritUnsalaried in SanskritDubiousness in SanskritLimb in SanskritOrganise in SanskritMorbidity in SanskritShiny in SanskritVillain in SanskritShaft in SanskritDrop in SanskritBurly in SanskritGator in SanskritKindly in SanskritShower in SanskritDireful in SanskritEducate in Sanskrit