Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

O Sanskrit Meaning

आक्सीजनवायुः, ओ-रक्तवर्गः, प्राणवायुः

Definition

यस्य अन्तर्भागे किमपि नास्ति।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।
अभावविशिष्टः अतिशयेन ऊनः वा
वल्लकन्दुकक्रीडायां यदा वल्लधारी एकाम् अपि धावां कर्तुम् न शक्नोति तदा तस्य प्राप्ताङ्कः।

Example

एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
अद्य तेन शून्यं प्राप्तम्। / अद्य सः शून्ये एव गतः।