Oar Sanskrit Meaning
अरित्रम्, आरित्रम्, क्षपणी, क्षिपणिः, क्षिपणी, क्षेपणिः, क्षेपणी, तरण्डः, तरिरथः, नौकादण्डः, नौदण्डः
Definition
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।
Example
नाविकः क्षेपण्या नौकां वाहयति।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
Full in SanskritSkirt in SanskritImpediment in SanskritUndue in SanskritBring Up in SanskritRush in SanskritHopeful in SanskritTrampled in SanskritOverexcited in SanskritBud in SanskritRoll in SanskritGanesa in SanskritMotor Horn in SanskritGreen-eyed Monster in SanskritRecurrence in SanskritTallness in SanskritLay in SanskritAfterwards in SanskritDrouth in SanskritWidow Woman in Sanskrit