Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Oar Sanskrit Meaning

अरित्रम्, आरित्रम्, क्षपणी, क्षिपणिः, क्षिपणी, क्षेपणिः, क्षेपणी, तरण्डः, तरिरथः, नौकादण्डः, नौदण्डः

Definition

नौकायाः वाहनार्थे उपयुक्तः दण्डः।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।

Example

नाविकः क्षेपण्या नौकां वाहयति।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।