Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Obedient Sanskrit Meaning

आज्ञानुगामिन्, आज्ञापालक

Definition

यः सेवते।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यः कस्यापि अनुकरणं करोति।
यः आज्ञां पालयति।
कस्यचन आज्ञाम् अनुसृत्य।

यः अनुकरणं करोति।
यः समानम् आचरणं करोति।
यः सम्भोगं करोति।
यः कस्यापि वर्तनस्य ध्वनेः वा अनुकरणं करोति।
ये अमान्यरूपेण कमपि शब्दं वाक्यम् इत्यादीनां वा प्रतिलिपिं

Example

स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
सः सन्तकबीरस्य अनुयायी अस्ति।
मर्कटाः अनुकारिणः सन्ति।
कृषकः आज्ञापालकेन पुत्रेण प्रसन्नः आसीत्।
पित्रोः आज्ञानुसारम् अस्माभिः कार्यं करणीयम्।

नेतुः अनुयायिना सर्वे प्रभाविताः।
बालकः ज्येष्ठस्य अनुकारी अस्ति।
अत्