Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Object Sanskrit Meaning

कर्म, कर्मकारक, द्रव्यम्, पदार्थः, लक्ष्यम्, वस्तु, सत्त्वम्

Definition

धर्मसम्बन्धीकार्यम्।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
चरमसंस्कारः।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्या

Example

महात्मानः धर्मकर्मणि व्यग्राः।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
धात्वोः आलेखितं पात्रं शोभते।
श्यामदे