Object Sanskrit Meaning
कर्म, कर्मकारक, द्रव्यम्, पदार्थः, लक्ष्यम्, वस्तु, सत्त्वम्
Definition
धर्मसम्बन्धीकार्यम्।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
चरमसंस्कारः।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्या
Example
महात्मानः धर्मकर्मणि व्यग्राः।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
धात्वोः आलेखितं पात्रं शोभते।
श्यामदे
Sikh in SanskritBeam in SanskritUnfeasible in SanskritGo Away in SanskritMotion in SanskritEugenia Aromaticum in SanskritSurface Area in SanskritMargosa in SanskritTerrified in SanskritPreparation in SanskritPenetration in SanskritSpin in SanskritTerrible in SanskritHollow in SanskritSteamboat in SanskritRemote in SanskritWoody Plant in SanskritLoss in SanskritDoubt in SanskritAvailable in Sanskrit